Sunday, September 16, 2012

भज गोविन्दं भज गोविन्दं - Bhaj Govindam - M.S.Subbulakshmi






भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढ़मते ।
संप्राप्ते सन्निहित काले नहि नहि रक्षति दुकृञ करणे' ॥

Worship Govinda, worship Govinda,
Worship Govinda, O' foolish one!
Rules of grammar profit nothing
Once the hour of death draws nigh.

मूढ़ जहीहि धनागम तृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १

Remember, O' fool, your ceaseless thirst
For hoarding gold and precious gems;
Content yourself with what may come
Through deeds performed in earlier lives;
Devote your mind to righteousness
And let dispassion be your law. (1)

नारी-स्तनभर-नाभीदेशं दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस-वसादि-विकारं मनसि विचिन्तय वारं वारम् ॥ २

Lust at the sight of a woman's body
Springs from ignorance, springs from errors;
Inwardly reason, over and over,
Bodies are flesh and blood and fat. (2)

नलिनी-दल-गत-जल-मतितरलं तद्वज्जीवित-मतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ ३

Uncertain is the life of man
As rain-drops on a lotus leaf;
The whole of humankind is prey
To grief and ego and disease. (3)

यावद्वित्तोपार्जनसक्त- स्तावन्निज-परिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे वार्ता कोऽपि न पृच्छति गेहे ॥ ४

While a man supports his family,
See what loving care they show!
But when his aging body falters,
Nearing the time of dissolution,
None not even his nearest kin,
Will think to ask him how he fares. (4)

यावत्पवनो निवसति देहे तावत् पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥ ५

While man's soul remains in his body,
Fondly his family wish him well;
But when the life-breath leaves its dwelling,
Even his wife will flee in fear. (5)

अर्थ-मनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ ६

Remember, riches bring in grief:
Truly, no joy abides in them.
A rich man even fears his son:
This is the position everywhere.  (6)

बालस्तावत् क्रीडासक्त स्तरुणस्तावत् तरुणीसक्तः ।
वृद्धस्ताव-च्चिन्ता-सक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७

Lost in play is the carefree stripling
Lost in his sweetheart's charms, the youth;
The old man broods upon his sorrows;
None there is, alas whose spirit
Yearns to be lost in the Parabrahman. (7)

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयात- स्तत्त्वं चिन्तय तदिह भ्रातः ॥ ८

Who is your wife? And who your child?
Strange, indeed is this mortal world!
Who are you? And who is your own?
Where is the region whence you come?
Brother, ponder on these things. (8)

सत्संगत्वे निस्संगत्वं निस्संगत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्तवे जीवनमुक्तिः ॥ ९

Good association breeds detachment;
Detachment leads to freedom from delusion;
Un-deluded, one contacts changeless Reality;
Contact with Reality bestows Liberation-while-alive. (9)

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो ज्ञते तत्त्वे कः संसारः ॥ १०

Youth being fled, what good is passion?
Water gone, what use a lake?
Where to be found our friends and kins-men
Once the money's all exhausted?
Where is the world, when Truth is known? (10)

मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात् कालः सर्वम् ।
मायामयमिद-मखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११

Boast not of youth or friends or wealth;
Swifter than eyes can wink, by Time
Each one of these is stolen away.
Abjure the illusion of the world
And join yourself to timeless Truth. (11)

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु- स्तदपि न मुंचत्याशावायुः ॥ १२

Sunrise and sunset, daylight and darkness
Winter and springtime, come and go;
Even the course of time is playful;
Life itself soon ebbs away;
But man's vain hope, alas! goes onward,
Tirelessly onward even-more. (12)

द्वादशमंजरिकाभिरशेषः कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्यानिपुणैः श्रीमच्छंकरभगवच्चरणैः ॥ १३

Through this bouquet of a dozen verses
Was imparted succinctly to a grammarian
Instruction supreme by the all-knowing
Sankara, adored as the Bhagvadpada. (13)

॥ इति श्रीशंकराचार्योपदिष्ट-द्वादशमंजरिकास्त्रोतं समाप्तम् ॥


Bharat Ratna M. S. Subbulakshmi

16 September 1916 – 11 December 2004) (Madurai Shanmukhavadivu Subbulakshmi)
One of her most popular rendition is Bhaja Govindam

Listen to Bhaja Govindam in M.S.Subbulakshmi's voice:
http://youtu.be/D8slUawzmPc

Friday, January 20, 2012

श्री-कृष्ण-सहस्त्रनाम-स्तोत्र



श्री-कृष्ण-सहस्त्रनाम-स्तोत्र
॥ श्रीकृष्णाय नमः ॥

ध्यानम्
शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातुशेषं
व्रजजनवनितेशं माधवं राधिकेशम् ॥

स्तोत्रम्
कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १ ॥
भक्तिगम्यस्‍त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवो देवशिखामणिः ॥ २ ॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥
वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५ ॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥
शूरवंशैकधीः शौरिः कंसशंकाविषादकृत् ।
वसुदेवोल्लसच्छाक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥
वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥
शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११ ॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥
महर्षिमानसोल्लासो महीमङ्गलदायकः ।
संतोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४ ॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥
स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रः शेषोक्ताख्यासहस्‍त्रकः ॥ १६ ॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८ ॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ २१ ॥
अञ्जनस्निग्धनयनः पर्यायाङ्करितस्मितः ।
लीलाक्षस्तरलालोक शकटासुरभञ्जनः ॥ २२ ॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ २३ ॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुःसहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः ।
व्यालम्बिचूलिकारत्‍नो घोषगोपः प्रहर्षणः ॥ २५ ॥
स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरुकटितटः ॥ २६ ॥
घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ २७ ॥
धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८ ॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९ ॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१ ॥
भूषारत्‍नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥
बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥ ३३ ॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥
सवित्रीस्नेहसंश्‍लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५ ॥
मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।
दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः ॥ ३६ ॥
हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशाङ्कितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ ३७ ॥
दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥ ३८ ॥
नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।
धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९ ॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१ ॥
क्षेपणीक्षेपणः प्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ ४२ ॥
नियुद्धलीलासंह्रष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनः सर्वजन्तुरुतानुकृत् ॥ ४३ ॥
भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५ ॥
बलभद्रसमाश्‍लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ ४६ ॥
कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।
सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७ ॥
गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।
वन्याशनप्रियः श्रृङ्गरवाकारितवत्सकः ॥ ४८ ॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्‌पदः ।
मञ्जुशिज्ञितमञ्जीरचरणः करकङ्कणः ॥ ४९ ॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५० ॥

अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनः श्रेयोनिधर्दानवमुक्तिदः ॥ ५१ ॥
कालिन्दीपुलिनासीनः सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥
भुजसन्ध्यन्तरन्यस्तश्रृङ्गवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकवलः कलभाषणः ॥ ५३ ॥
अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्‌पुरुषविग्रहः ॥ ५५ ॥
स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपः सुखी ।
चिराद्बलो हितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥
विचित्रशक्तिर्व्यालीनः सृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतः सर्वार्थसाधकः ॥ ५८ ॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपः सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामः सर्ववेदादिरणीयः स्थूलरूपवान् ॥ ६० ॥
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्पतः ।
छेन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतीः ॥ ६१ ॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतः सर्वदेवो महेश्वरः ॥ ६२ ॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥
बलभद्रैकह्रदयो नामकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥
वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६ ॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौह्रदः ।
सुनन्दसुह्रदेकात्मा सुबलप्राणरञ्जनः ॥ ६७ ॥
तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥
गोपीविरहसंतप्तो गोपिकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥
विलासललितस्मेरगर्भलीलावलोकनः ।
स्‍त्रग्भूषणानुलेपाढ्यो जनन्युपह्रतान्नभुक् ॥ ७० ॥
वरशय्याशयो राधप्रेमसल्लापनिर्वृतः ।
यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१ ॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२ ॥
नागपत्‍नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविषाक्तदृगात्मेशः स्वदृगात्मास्तुतिप्रियः ॥ ७३ ॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥
अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६ ॥
नागोपायनह्रष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७ ॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडलम्पटो नृपचेष्टितः ॥ ७८ ॥
काकपक्षधरः सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥
मुञ्जाटव्यग्निशमनः प्रावृट्‌कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८० ॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ ८१ ॥
गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२ ॥
बिम्बाधरार्पितदारुवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥ ८३ ॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्‍त्रुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥
रागपल्लवितस्थाणुर्गीतनमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५ ॥
व्याघ्रादिहिंस्‍त्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोवृन्दः प्रेमोत्कर्णिततर्णकः ॥ ८६ ॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघश्‍छत्रायितवलाहकः ॥ ८७ ॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्गममुद्रितः ॥ ८८ ॥
गोपकन्याजलक्रीडाह्रष्टो गोप्यंशुकापह्रत् ।
स्कन्धारोपितगोपस्‍त्रीवासाः कुन्दनिभस्मितः ॥ ८९ ॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ ९१ ॥
गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।
गोपस्‍त्रीवस्‍त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्‍न्यभिवाञ्छितः ॥ ९३ ॥
मुनिपत्‍नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्‍नीवरप्रदः ॥ ९४ ॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५ ॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरः शक्रवृष्टिप्रशमनोन्मुख ॥ ९६ ॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।
गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः ॥ ९७ ॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनः सुमनोवृष्टिह्रष्टो वासववन्दितः ॥ ९९ ॥
कामधेनुपयःपूराभिषिक्तः सुरभिस्तुतः ।
धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥

ज्ञानयज्ञप्रियः शास्त्रनेत्रः सर्वार्थसारथिः ।
ऎरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०१ ॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः ।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥
स्वर्लोकालोकसंह्रष्टगोपवर्गत्रिवर्गदः ।
ब्रह्मग्रद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४ ॥
शरच्चन्द्रविहारोक्तः श्रीपतिर्वशकः क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामनहरणो गोपिकाशतयूथपः ॥ १०६ ॥
वैजयन्तीस्त्रगाकल्पो गोपिकामानवर्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥
स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्‌पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥
गोपीहेममणिश्रेणिमध्येन्द्रमनिरुज्जवलः ।
विद्याधरेन्दुशापघ्नः शंखचूडशिरोहरः ॥ ११० ॥
शंखचूडशिरोरत्‍नसम्प्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११ ॥
सरसः सस्मितमुखः सुस्थिरो विरहाकुलः ।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२ ॥
अक्रूरसंस्तुतो गूढो गुणवृत्त्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३ ॥
सर्वप्रमाणप्रमथीसर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४ ॥
मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५ ॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६ ॥
धीरः कुवलयपीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ ११७ ॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८ ॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथः सुधर्मानयनक्षमः ॥ ११९ ॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीः सुधीः ॥ १२० ॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१ ॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रपदः शास्ता मधुराजसभासदः ॥ १२२ ॥
जामदग्नयसमभ्यर्च्यो गोमन्तगिरिसंचरः ।
गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥
चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सृगालावनिपालघ्नः स्रृगालात्मजराज्यदः ॥ १२४ ॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५ ॥
द्वारकानिलयो रुक्मिमानहन्ता यदुद्वहः ।
रुचिरो रुक्मिणिजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७ ॥
बाणासुरपुरीरोद्धा रक्षाज्वल्नयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥
षट्‌चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजम्भणः शम्भुसंस्तुतः ॥ १२९ ॥
इन्द्रियात्मेन्दुह्रदयः सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भह्रदयो मोहावर्तनिवर्तनः ॥ १३० ॥
आत्मज्ञाननिधर्मेधाकोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभः सर्वागमाध्वगः ॥ १३१ ॥
तुरीयः सर्वधीसाक्षी द्वन्द्वाराम आत्मदूरगः ।
अज्ञातपारवश्यश्रीरव्याकृतविहारवान् ॥ १३२ ॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३ ॥
अनिरूद्धनिरोधज्ञो जलेशाह्रतगोकुलः ।
जलेशविजयी वीरः सत्राजिद्रत्नयाचकः ॥ १३४ ॥
प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५ ॥
सत्यभामाप्रियः कामः शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६ ॥
कैकेयीरमणो भद्रभर्ता नाग्नजितीधवः ।
माद्रीमनोहरः शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७ ॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८ ॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९ ॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः ।
पृथ्वीस्तुतः प्रकाशात्मा ह्रद्यो यज्ञफलप्रदः ॥ १४० ॥
गुणग्राही गुणद्रष्टा गूढस्वात्माविभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१ ॥
प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थः सर्वव्याकृतसिद्धिदः ॥ १४२ ॥
स्वयम्प्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥
कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥
षोडशस्‍त्रीसहस्‍त्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥
शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः ॥ १४६ ॥
पुराणः संयमी जन्मालिप्तः षड्‌विंशकोऽर्थदः ।
यशस्यनीतिराद्यन्तरहितः सत्कथाप्रियः ॥ १४७ ॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
हंसविध्वंसनः साम्बजनको डिम्भकार्दनः ॥ १४९ ॥
मुनिर्गोप्ता पितृवरप्रदः सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५० ॥

सप्ताब्धिस्तम्भनोद्भुतो हरिः सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१ ॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२ ॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णाक्रियमौढ्यतोषितो भक्तवत्सलः ॥ १५३ ॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ १५४ ॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥
बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६ ॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः ॥ १५७ ॥
सुलभो राजसूयार्हो युधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतः सात्वतपूर्वजः ॥ १५९ ॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञापरिपालकः ॥ १६० ॥
बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१ ॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२ ॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥
नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४ ॥
त्रिविक्रमस्‍त्रिलोकेशो वामनः श्रीधरः पुमान् ।
ह्रषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५ ॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
शाल्वघ्नः समरश्‍लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥
दामोदरप्रियसखः पृथुकास्वादनप्रियः ।
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७ ॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदौत्यकृत् ।
विदुरातिथ्यसंतुष्टः कुन्तीसंतोशदायकः ॥ १६९ ॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित्‌ ।
विदुराभिष्टुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ १७० ॥
पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक्‌ ।
सर्वानुग्राहकः सर्वदाशार्हसततार्चितः ॥ १७१ ॥
अचिन्त्यो मधुरालापः साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षितः ॥ १७२ ॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान्‍ गोब्राह्मणहिताशयः ॥ १७३ ॥
वरशीलः शिवारम्भः सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धः सन्मित्रः सुशरण्यः सुलक्षणः ॥ १७४ ॥
धृतराष्ट्रगतो दृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ १७५ ॥
सामगानप्रियो धर्मधेनुर्वणोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ १७७ ॥
सुजातानन्तमहिमा स्वप्रव्यापारितार्जुनः ।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक ॥ १७९ ॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८० ॥
अङ्गुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१ ॥
अश्वत्थमवधायासत्रातपाण्डुसुतः कृती ।
इषीकास्‍त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ १८२ ॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः ।
धृतराष्ट्रपरमृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥
भीष्मबुद्धिप्रदः शान्तः शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४ ॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥ १८५ ॥
शान्तः शान्तनवोदीर्णः सर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६ ॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७ ॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थ आप्तसत्कारो मासकात्परिवर्तदः ॥ १८८ ॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतः सर्वभावनः ॥ १८९ ॥
असोढ्यादवोद्रेको विहिताप्तादिपूजनः ।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९० ॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
सृष्टिप्रत्यवहारोत्कटस्वधामगमनोत्सुकः ॥ १९१ ॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्‌ ।
सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥ १९२ ॥
वेलाकाननसंचारी वेलानिलह्रतश्रमः ।
कालत्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥ १९३ ॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरः सुरवल्लभः ॥ १९४ ॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिः शतकोटिसुवर्णदः ॥ १९५ ॥
स्वमायामोहोताऽशेषव्रुष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६ ॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलः सहस्त्रफणिवीक्षणः ॥ १९७ ॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८ ॥
व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥ १९९ ॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ २०० ॥

पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१ ॥
॥ श्रीपरमात्मा परात्पर ॐ नम इति ॥
॥ फलश्रुतिः ॥
इदं सहस्त्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२ ॥
तेने प्रोक्तं वसिष्ठाय ततो लब्ध्वा परशरः ।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥
इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥
प्रायश्चित्तान्यशेषाणि नालं यानि व्यपिहितुम् ।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६ ॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७ ॥
इदं नामसहस्त्रम यः पठत्येतच्छृणोति च ।
शिवलिङ्गसहस्त्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥
इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतः सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥
द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१० ॥
किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मनन्दमवाप्यान्ते कृष्णसायुज्यमाप्नुयात् ॥ २११ ॥


॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥